Declension table of ?madhunihantṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhunihantā | madhunihantārau | madhunihantāraḥ |
Vocative | madhunihantaḥ | madhunihantārau | madhunihantāraḥ |
Accusative | madhunihantāram | madhunihantārau | madhunihantṝn |
Instrumental | madhunihantrā | madhunihantṛbhyām | madhunihantṛbhiḥ |
Dative | madhunihantre | madhunihantṛbhyām | madhunihantṛbhyaḥ |
Ablative | madhunihantuḥ | madhunihantṛbhyām | madhunihantṛbhyaḥ |
Genitive | madhunihantuḥ | madhunihantroḥ | madhunihantṝṇām |
Locative | madhunihantari | madhunihantroḥ | madhunihantṛṣu |