Declension table of ?madhumakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhumakṣaḥ | madhumakṣau | madhumakṣāḥ |
Vocative | madhumakṣa | madhumakṣau | madhumakṣāḥ |
Accusative | madhumakṣam | madhumakṣau | madhumakṣān |
Instrumental | madhumakṣeṇa | madhumakṣābhyām | madhumakṣaiḥ madhumakṣebhiḥ |
Dative | madhumakṣāya | madhumakṣābhyām | madhumakṣebhyaḥ |
Ablative | madhumakṣāt | madhumakṣābhyām | madhumakṣebhyaḥ |
Genitive | madhumakṣasya | madhumakṣayoḥ | madhumakṣāṇām |
Locative | madhumakṣe | madhumakṣayoḥ | madhumakṣeṣu |