Declension table of ?madhukūṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhukūṭaḥ | madhukūṭau | madhukūṭāḥ |
Vocative | madhukūṭa | madhukūṭau | madhukūṭāḥ |
Accusative | madhukūṭam | madhukūṭau | madhukūṭān |
Instrumental | madhukūṭena | madhukūṭābhyām | madhukūṭaiḥ madhukūṭebhiḥ |
Dative | madhukūṭāya | madhukūṭābhyām | madhukūṭebhyaḥ |
Ablative | madhukūṭāt | madhukūṭābhyām | madhukūṭebhyaḥ |
Genitive | madhukūṭasya | madhukūṭayoḥ | madhukūṭānām |
Locative | madhukūṭe | madhukūṭayoḥ | madhukūṭeṣu |