Declension table of ?madhukaṇṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhukaṇṭhaḥ | madhukaṇṭhau | madhukaṇṭhāḥ |
Vocative | madhukaṇṭha | madhukaṇṭhau | madhukaṇṭhāḥ |
Accusative | madhukaṇṭham | madhukaṇṭhau | madhukaṇṭhān |
Instrumental | madhukaṇṭhena | madhukaṇṭhābhyām | madhukaṇṭhaiḥ madhukaṇṭhebhiḥ |
Dative | madhukaṇṭhāya | madhukaṇṭhābhyām | madhukaṇṭhebhyaḥ |
Ablative | madhukaṇṭhāt | madhukaṇṭhābhyām | madhukaṇṭhebhyaḥ |
Genitive | madhukaṇṭhasya | madhukaṇṭhayoḥ | madhukaṇṭhānām |
Locative | madhukaṇṭhe | madhukaṇṭhayoḥ | madhukaṇṭheṣu |