Declension table of ?madhucyutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhucyutaḥ | madhucyutau | madhucyutāḥ |
Vocative | madhucyuta | madhucyutau | madhucyutāḥ |
Accusative | madhucyutam | madhucyutau | madhucyutān |
Instrumental | madhucyutena | madhucyutābhyām | madhucyutaiḥ madhucyutebhiḥ |
Dative | madhucyutāya | madhucyutābhyām | madhucyutebhyaḥ |
Ablative | madhucyutāt | madhucyutābhyām | madhucyutebhyaḥ |
Genitive | madhucyutasya | madhucyutayoḥ | madhucyutānām |
Locative | madhucyute | madhucyutayoḥ | madhucyuteṣu |