Declension table of ?madhuṣyandaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhuṣyandaḥ | madhuṣyandau | madhuṣyandāḥ |
Vocative | madhuṣyanda | madhuṣyandau | madhuṣyandāḥ |
Accusative | madhuṣyandam | madhuṣyandau | madhuṣyandān |
Instrumental | madhuṣyandena | madhuṣyandābhyām | madhuṣyandaiḥ madhuṣyandebhiḥ |
Dative | madhuṣyandāya | madhuṣyandābhyām | madhuṣyandebhyaḥ |
Ablative | madhuṣyandāt | madhuṣyandābhyām | madhuṣyandebhyaḥ |
Genitive | madhuṣyandasya | madhuṣyandayoḥ | madhuṣyandānām |
Locative | madhuṣyande | madhuṣyandayoḥ | madhuṣyandeṣu |