Declension table of ?mātṛkacchidaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mātṛkacchidaḥ | mātṛkacchidau | mātṛkacchidāḥ |
Vocative | mātṛkacchida | mātṛkacchidau | mātṛkacchidāḥ |
Accusative | mātṛkacchidam | mātṛkacchidau | mātṛkacchidān |
Instrumental | mātṛkacchidena | mātṛkacchidābhyām | mātṛkacchidaiḥ mātṛkacchidebhiḥ |
Dative | mātṛkacchidāya | mātṛkacchidābhyām | mātṛkacchidebhyaḥ |
Ablative | mātṛkacchidāt | mātṛkacchidābhyām | mātṛkacchidebhyaḥ |
Genitive | mātṛkacchidasya | mātṛkacchidayoḥ | mātṛkacchidānām |
Locative | mātṛkacchide | mātṛkacchidayoḥ | mātṛkacchideṣu |