Declension table of ?mānamandiraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mānamandiraḥ | mānamandirau | mānamandirāḥ |
Vocative | mānamandira | mānamandirau | mānamandirāḥ |
Accusative | mānamandiram | mānamandirau | mānamandirān |
Instrumental | mānamandireṇa | mānamandirābhyām | mānamandiraiḥ mānamandirebhiḥ |
Dative | mānamandirāya | mānamandirābhyām | mānamandirebhyaḥ |
Ablative | mānamandirāt | mānamandirābhyām | mānamandirebhyaḥ |
Genitive | mānamandirasya | mānamandirayoḥ | mānamandirāṇām |
Locative | mānamandire | mānamandirayoḥ | mānamandireṣu |