Declension table of ?mākṣikaphalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mākṣikaphalaḥ | mākṣikaphalau | mākṣikaphalāḥ |
Vocative | mākṣikaphala | mākṣikaphalau | mākṣikaphalāḥ |
Accusative | mākṣikaphalam | mākṣikaphalau | mākṣikaphalān |
Instrumental | mākṣikaphalena | mākṣikaphalābhyām | mākṣikaphalaiḥ mākṣikaphalebhiḥ |
Dative | mākṣikaphalāya | mākṣikaphalābhyām | mākṣikaphalebhyaḥ |
Ablative | mākṣikaphalāt | mākṣikaphalābhyām | mākṣikaphalebhyaḥ |
Genitive | mākṣikaphalasya | mākṣikaphalayoḥ | mākṣikaphalānām |
Locative | mākṣikaphale | mākṣikaphalayoḥ | mākṣikaphaleṣu |