Declension table of ?mādhyāhnikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mādhyāhnikaḥ | mādhyāhnikau | mādhyāhnikāḥ |
Vocative | mādhyāhnika | mādhyāhnikau | mādhyāhnikāḥ |
Accusative | mādhyāhnikam | mādhyāhnikau | mādhyāhnikān |
Instrumental | mādhyāhnikena | mādhyāhnikābhyām | mādhyāhnikaiḥ mādhyāhnikebhiḥ |
Dative | mādhyāhnikāya | mādhyāhnikābhyām | mādhyāhnikebhyaḥ |
Ablative | mādhyāhnikāt | mādhyāhnikābhyām | mādhyāhnikebhyaḥ |
Genitive | mādhyāhnikasya | mādhyāhnikayoḥ | mādhyāhnikānām |
Locative | mādhyāhnike | mādhyāhnikayoḥ | mādhyāhnikeṣu |