Declension table of ?mādhavasiṃhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mādhavasiṃhaḥ | mādhavasiṃhau | mādhavasiṃhāḥ |
Vocative | mādhavasiṃha | mādhavasiṃhau | mādhavasiṃhāḥ |
Accusative | mādhavasiṃham | mādhavasiṃhau | mādhavasiṃhān |
Instrumental | mādhavasiṃhena | mādhavasiṃhābhyām | mādhavasiṃhaiḥ mādhavasiṃhebhiḥ |
Dative | mādhavasiṃhāya | mādhavasiṃhābhyām | mādhavasiṃhebhyaḥ |
Ablative | mādhavasiṃhāt | mādhavasiṃhābhyām | mādhavasiṃhebhyaḥ |
Genitive | mādhavasiṃhasya | mādhavasiṃhayoḥ | mādhavasiṃhānām |
Locative | mādhavasiṃhe | mādhavasiṃhayoḥ | mādhavasiṃheṣu |