Declension table of ?māṇirūpyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | māṇirūpyakaḥ | māṇirūpyakau | māṇirūpyakāḥ |
Vocative | māṇirūpyaka | māṇirūpyakau | māṇirūpyakāḥ |
Accusative | māṇirūpyakam | māṇirūpyakau | māṇirūpyakān |
Instrumental | māṇirūpyakeṇa | māṇirūpyakābhyām | māṇirūpyakaiḥ māṇirūpyakebhiḥ |
Dative | māṇirūpyakāya | māṇirūpyakābhyām | māṇirūpyakebhyaḥ |
Ablative | māṇirūpyakāt | māṇirūpyakābhyām | māṇirūpyakebhyaḥ |
Genitive | māṇirūpyakasya | māṇirūpyakayoḥ | māṇirūpyakāṇām |
Locative | māṇirūpyake | māṇirūpyakayoḥ | māṇirūpyakeṣu |