Declension table of ?māṃsasaṅghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | māṃsasaṅghātaḥ | māṃsasaṅghātau | māṃsasaṅghātāḥ |
Vocative | māṃsasaṅghāta | māṃsasaṅghātau | māṃsasaṅghātāḥ |
Accusative | māṃsasaṅghātam | māṃsasaṅghātau | māṃsasaṅghātān |
Instrumental | māṃsasaṅghātena | māṃsasaṅghātābhyām | māṃsasaṅghātaiḥ māṃsasaṅghātebhiḥ |
Dative | māṃsasaṅghātāya | māṃsasaṅghātābhyām | māṃsasaṅghātebhyaḥ |
Ablative | māṃsasaṅghātāt | māṃsasaṅghātābhyām | māṃsasaṅghātebhyaḥ |
Genitive | māṃsasaṅghātasya | māṃsasaṅghātayoḥ | māṃsasaṅghātānām |
Locative | māṃsasaṅghāte | māṃsasaṅghātayoḥ | māṃsasaṅghāteṣu |