Declension table of ?māṃsapiṇḍagṛhītavadanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | māṃsapiṇḍagṛhītavadanaḥ | māṃsapiṇḍagṛhītavadanau | māṃsapiṇḍagṛhītavadanāḥ |
Vocative | māṃsapiṇḍagṛhītavadana | māṃsapiṇḍagṛhītavadanau | māṃsapiṇḍagṛhītavadanāḥ |
Accusative | māṃsapiṇḍagṛhītavadanam | māṃsapiṇḍagṛhītavadanau | māṃsapiṇḍagṛhītavadanān |
Instrumental | māṃsapiṇḍagṛhītavadanena | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanaiḥ māṃsapiṇḍagṛhītavadanebhiḥ |
Dative | māṃsapiṇḍagṛhītavadanāya | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanebhyaḥ |
Ablative | māṃsapiṇḍagṛhītavadanāt | māṃsapiṇḍagṛhītavadanābhyām | māṃsapiṇḍagṛhītavadanebhyaḥ |
Genitive | māṃsapiṇḍagṛhītavadanasya | māṃsapiṇḍagṛhītavadanayoḥ | māṃsapiṇḍagṛhītavadanānām |
Locative | māṃsapiṇḍagṛhītavadane | māṃsapiṇḍagṛhītavadanayoḥ | māṃsapiṇḍagṛhītavadaneṣu |