Declension table of ?mṛduvāta

Deva

MasculineSingularDualPlural
Nominativemṛduvātaḥ mṛduvātau mṛduvātāḥ
Vocativemṛduvāta mṛduvātau mṛduvātāḥ
Accusativemṛduvātam mṛduvātau mṛduvātān
Instrumentalmṛduvātena mṛduvātābhyām mṛduvātaiḥ mṛduvātebhiḥ
Dativemṛduvātāya mṛduvātābhyām mṛduvātebhyaḥ
Ablativemṛduvātāt mṛduvātābhyām mṛduvātebhyaḥ
Genitivemṛduvātasya mṛduvātayoḥ mṛduvātānām
Locativemṛduvāte mṛduvātayoḥ mṛduvāteṣu

Compound mṛduvāta -

Adverb -mṛduvātam -mṛduvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria