Declension table of ?mṛdugāmin

Deva

MasculineSingularDualPlural
Nominativemṛdugāmī mṛdugāminau mṛdugāminaḥ
Vocativemṛdugāmin mṛdugāminau mṛdugāminaḥ
Accusativemṛdugāminam mṛdugāminau mṛdugāminaḥ
Instrumentalmṛdugāminā mṛdugāmibhyām mṛdugāmibhiḥ
Dativemṛdugāmine mṛdugāmibhyām mṛdugāmibhyaḥ
Ablativemṛdugāminaḥ mṛdugāmibhyām mṛdugāmibhyaḥ
Genitivemṛdugāminaḥ mṛdugāminoḥ mṛdugāminām
Locativemṛdugāmini mṛdugāminoḥ mṛdugāmiṣu

Compound mṛdugāmi -

Adverb -mṛdugāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria