Declension table of ?mṛṣāvāda

Deva

MasculineSingularDualPlural
Nominativemṛṣāvādaḥ mṛṣāvādau mṛṣāvādāḥ
Vocativemṛṣāvāda mṛṣāvādau mṛṣāvādāḥ
Accusativemṛṣāvādam mṛṣāvādau mṛṣāvādān
Instrumentalmṛṣāvādena mṛṣāvādābhyām mṛṣāvādaiḥ mṛṣāvādebhiḥ
Dativemṛṣāvādāya mṛṣāvādābhyām mṛṣāvādebhyaḥ
Ablativemṛṣāvādāt mṛṣāvādābhyām mṛṣāvādebhyaḥ
Genitivemṛṣāvādasya mṛṣāvādayoḥ mṛṣāvādānām
Locativemṛṣāvāde mṛṣāvādayoḥ mṛṣāvādeṣu

Compound mṛṣāvāda -

Adverb -mṛṣāvādam -mṛṣāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria