Declension table of ?mṛḍānīśvara

Deva

MasculineSingularDualPlural
Nominativemṛḍānīśvaraḥ mṛḍānīśvarau mṛḍānīśvarāḥ
Vocativemṛḍānīśvara mṛḍānīśvarau mṛḍānīśvarāḥ
Accusativemṛḍānīśvaram mṛḍānīśvarau mṛḍānīśvarān
Instrumentalmṛḍānīśvareṇa mṛḍānīśvarābhyām mṛḍānīśvaraiḥ mṛḍānīśvarebhiḥ
Dativemṛḍānīśvarāya mṛḍānīśvarābhyām mṛḍānīśvarebhyaḥ
Ablativemṛḍānīśvarāt mṛḍānīśvarābhyām mṛḍānīśvarebhyaḥ
Genitivemṛḍānīśvarasya mṛḍānīśvarayoḥ mṛḍānīśvarāṇām
Locativemṛḍānīśvare mṛḍānīśvarayoḥ mṛḍānīśvareṣu

Compound mṛḍānīśvara -

Adverb -mṛḍānīśvaram -mṛḍānīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria