Declension table of ?lohitakṛṣṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lohitakṛṣṇaḥ | lohitakṛṣṇau | lohitakṛṣṇāḥ |
Vocative | lohitakṛṣṇa | lohitakṛṣṇau | lohitakṛṣṇāḥ |
Accusative | lohitakṛṣṇam | lohitakṛṣṇau | lohitakṛṣṇān |
Instrumental | lohitakṛṣṇena | lohitakṛṣṇābhyām | lohitakṛṣṇaiḥ lohitakṛṣṇebhiḥ |
Dative | lohitakṛṣṇāya | lohitakṛṣṇābhyām | lohitakṛṣṇebhyaḥ |
Ablative | lohitakṛṣṇāt | lohitakṛṣṇābhyām | lohitakṛṣṇebhyaḥ |
Genitive | lohitakṛṣṇasya | lohitakṛṣṇayoḥ | lohitakṛṣṇānām |
Locative | lohitakṛṣṇe | lohitakṛṣṇayoḥ | lohitakṛṣṇeṣu |