Declension table of ?latāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativelatāvṛkṣaḥ latāvṛkṣau latāvṛkṣāḥ
Vocativelatāvṛkṣa latāvṛkṣau latāvṛkṣāḥ
Accusativelatāvṛkṣam latāvṛkṣau latāvṛkṣān
Instrumentallatāvṛkṣeṇa latāvṛkṣābhyām latāvṛkṣaiḥ latāvṛkṣebhiḥ
Dativelatāvṛkṣāya latāvṛkṣābhyām latāvṛkṣebhyaḥ
Ablativelatāvṛkṣāt latāvṛkṣābhyām latāvṛkṣebhyaḥ
Genitivelatāvṛkṣasya latāvṛkṣayoḥ latāvṛkṣāṇām
Locativelatāvṛkṣe latāvṛkṣayoḥ latāvṛkṣeṣu

Compound latāvṛkṣa -

Adverb -latāvṛkṣam -latāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria