Declension table of ?latāvṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | latāvṛkṣaḥ | latāvṛkṣau | latāvṛkṣāḥ |
Vocative | latāvṛkṣa | latāvṛkṣau | latāvṛkṣāḥ |
Accusative | latāvṛkṣam | latāvṛkṣau | latāvṛkṣān |
Instrumental | latāvṛkṣeṇa | latāvṛkṣābhyām | latāvṛkṣaiḥ latāvṛkṣebhiḥ |
Dative | latāvṛkṣāya | latāvṛkṣābhyām | latāvṛkṣebhyaḥ |
Ablative | latāvṛkṣāt | latāvṛkṣābhyām | latāvṛkṣebhyaḥ |
Genitive | latāvṛkṣasya | latāvṛkṣayoḥ | latāvṛkṣāṇām |
Locative | latāvṛkṣe | latāvṛkṣayoḥ | latāvṛkṣeṣu |