Declension table of ?lalitānurāga

Deva

MasculineSingularDualPlural
Nominativelalitānurāgaḥ lalitānurāgau lalitānurāgāḥ
Vocativelalitānurāga lalitānurāgau lalitānurāgāḥ
Accusativelalitānurāgam lalitānurāgau lalitānurāgān
Instrumentallalitānurāgeṇa lalitānurāgābhyām lalitānurāgaiḥ lalitānurāgebhiḥ
Dativelalitānurāgāya lalitānurāgābhyām lalitānurāgebhyaḥ
Ablativelalitānurāgāt lalitānurāgābhyām lalitānurāgebhyaḥ
Genitivelalitānurāgasya lalitānurāgayoḥ lalitānurāgāṇām
Locativelalitānurāge lalitānurāgayoḥ lalitānurāgeṣu

Compound lalitānurāga -

Adverb -lalitānurāgam -lalitānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria