Declension table of ?labdhapratiṣṭha

Deva

MasculineSingularDualPlural
Nominativelabdhapratiṣṭhaḥ labdhapratiṣṭhau labdhapratiṣṭhāḥ
Vocativelabdhapratiṣṭha labdhapratiṣṭhau labdhapratiṣṭhāḥ
Accusativelabdhapratiṣṭham labdhapratiṣṭhau labdhapratiṣṭhān
Instrumentallabdhapratiṣṭhena labdhapratiṣṭhābhyām labdhapratiṣṭhaiḥ labdhapratiṣṭhebhiḥ
Dativelabdhapratiṣṭhāya labdhapratiṣṭhābhyām labdhapratiṣṭhebhyaḥ
Ablativelabdhapratiṣṭhāt labdhapratiṣṭhābhyām labdhapratiṣṭhebhyaḥ
Genitivelabdhapratiṣṭhasya labdhapratiṣṭhayoḥ labdhapratiṣṭhānām
Locativelabdhapratiṣṭhe labdhapratiṣṭhayoḥ labdhapratiṣṭheṣu

Compound labdhapratiṣṭha -

Adverb -labdhapratiṣṭham -labdhapratiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria