Declension table of ?labdhapratiṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | labdhapratiṣṭhaḥ | labdhapratiṣṭhau | labdhapratiṣṭhāḥ |
Vocative | labdhapratiṣṭha | labdhapratiṣṭhau | labdhapratiṣṭhāḥ |
Accusative | labdhapratiṣṭham | labdhapratiṣṭhau | labdhapratiṣṭhān |
Instrumental | labdhapratiṣṭhena | labdhapratiṣṭhābhyām | labdhapratiṣṭhaiḥ labdhapratiṣṭhebhiḥ |
Dative | labdhapratiṣṭhāya | labdhapratiṣṭhābhyām | labdhapratiṣṭhebhyaḥ |
Ablative | labdhapratiṣṭhāt | labdhapratiṣṭhābhyām | labdhapratiṣṭhebhyaḥ |
Genitive | labdhapratiṣṭhasya | labdhapratiṣṭhayoḥ | labdhapratiṣṭhānām |
Locative | labdhapratiṣṭhe | labdhapratiṣṭhayoḥ | labdhapratiṣṭheṣu |