Declension table of ?kumārīśvaśurakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kumārīśvaśurakaḥ | kumārīśvaśurakau | kumārīśvaśurakāḥ |
Vocative | kumārīśvaśuraka | kumārīśvaśurakau | kumārīśvaśurakāḥ |
Accusative | kumārīśvaśurakam | kumārīśvaśurakau | kumārīśvaśurakān |
Instrumental | kumārīśvaśurakeṇa | kumārīśvaśurakābhyām | kumārīśvaśurakaiḥ kumārīśvaśurakebhiḥ |
Dative | kumārīśvaśurakāya | kumārīśvaśurakābhyām | kumārīśvaśurakebhyaḥ |
Ablative | kumārīśvaśurakāt | kumārīśvaśurakābhyām | kumārīśvaśurakebhyaḥ |
Genitive | kumārīśvaśurakasya | kumārīśvaśurakayoḥ | kumārīśvaśurakāṇām |
Locative | kumārīśvaśurake | kumārīśvaśurakayoḥ | kumārīśvaśurakeṣu |