Declension table of ?kuberabāndhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuberabāndhavaḥ | kuberabāndhavau | kuberabāndhavāḥ |
Vocative | kuberabāndhava | kuberabāndhavau | kuberabāndhavāḥ |
Accusative | kuberabāndhavam | kuberabāndhavau | kuberabāndhavān |
Instrumental | kuberabāndhavena | kuberabāndhavābhyām | kuberabāndhavaiḥ kuberabāndhavebhiḥ |
Dative | kuberabāndhavāya | kuberabāndhavābhyām | kuberabāndhavebhyaḥ |
Ablative | kuberabāndhavāt | kuberabāndhavābhyām | kuberabāndhavebhyaḥ |
Genitive | kuberabāndhavasya | kuberabāndhavayoḥ | kuberabāndhavānām |
Locative | kuberabāndhave | kuberabāndhavayoḥ | kuberabāndhaveṣu |