Declension table of ?kuṣṭhahantṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṣṭhahantā | kuṣṭhahantārau | kuṣṭhahantāraḥ |
Vocative | kuṣṭhahantaḥ | kuṣṭhahantārau | kuṣṭhahantāraḥ |
Accusative | kuṣṭhahantāram | kuṣṭhahantārau | kuṣṭhahantṝn |
Instrumental | kuṣṭhahantrā | kuṣṭhahantṛbhyām | kuṣṭhahantṛbhiḥ |
Dative | kuṣṭhahantre | kuṣṭhahantṛbhyām | kuṣṭhahantṛbhyaḥ |
Ablative | kuṣṭhahantuḥ | kuṣṭhahantṛbhyām | kuṣṭhahantṛbhyaḥ |
Genitive | kuṣṭhahantuḥ | kuṣṭhahantroḥ | kuṣṭhahantṝṇām |
Locative | kuṣṭhahantari | kuṣṭhahantroḥ | kuṣṭhahantṛṣu |