Declension table of ?kuṇṭhitāśriDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭhitāśriḥ | kuṇṭhitāśrī | kuṇṭhitāśrayaḥ |
Vocative | kuṇṭhitāśre | kuṇṭhitāśrī | kuṇṭhitāśrayaḥ |
Accusative | kuṇṭhitāśrim | kuṇṭhitāśrī | kuṇṭhitāśrīn |
Instrumental | kuṇṭhitāśriṇā | kuṇṭhitāśribhyām | kuṇṭhitāśribhiḥ |
Dative | kuṇṭhitāśraye | kuṇṭhitāśribhyām | kuṇṭhitāśribhyaḥ |
Ablative | kuṇṭhitāśreḥ | kuṇṭhitāśribhyām | kuṇṭhitāśribhyaḥ |
Genitive | kuṇṭhitāśreḥ | kuṇṭhitāśryoḥ | kuṇṭhitāśrīṇām |
Locative | kuṇṭhitāśrau | kuṇṭhitāśryoḥ | kuṇṭhitāśriṣu |