Declension table of ?kuṇṭharavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṇṭharavaḥ | kuṇṭharavau | kuṇṭharavāḥ |
Vocative | kuṇṭharava | kuṇṭharavau | kuṇṭharavāḥ |
Accusative | kuṇṭharavam | kuṇṭharavau | kuṇṭharavān |
Instrumental | kuṇṭharaveṇa | kuṇṭharavābhyām | kuṇṭharavaiḥ kuṇṭharavebhiḥ |
Dative | kuṇṭharavāya | kuṇṭharavābhyām | kuṇṭharavebhyaḥ |
Ablative | kuṇṭharavāt | kuṇṭharavābhyām | kuṇṭharavebhyaḥ |
Genitive | kuṇṭharavasya | kuṇṭharavayoḥ | kuṇṭharavāṇām |
Locative | kuṇṭharave | kuṇṭharavayoḥ | kuṇṭharaveṣu |