Declension table of ?krūragandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | krūragandhaḥ | krūragandhau | krūragandhāḥ |
Vocative | krūragandha | krūragandhau | krūragandhāḥ |
Accusative | krūragandham | krūragandhau | krūragandhān |
Instrumental | krūragandhena | krūragandhābhyām | krūragandhaiḥ krūragandhebhiḥ |
Dative | krūragandhāya | krūragandhābhyām | krūragandhebhyaḥ |
Ablative | krūragandhāt | krūragandhābhyām | krūragandhebhyaḥ |
Genitive | krūragandhasya | krūragandhayoḥ | krūragandhānām |
Locative | krūragandhe | krūragandhayoḥ | krūragandheṣu |