Declension table of ?krodhiṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | krodhiṣṭhaḥ | krodhiṣṭhau | krodhiṣṭhāḥ |
Vocative | krodhiṣṭha | krodhiṣṭhau | krodhiṣṭhāḥ |
Accusative | krodhiṣṭham | krodhiṣṭhau | krodhiṣṭhān |
Instrumental | krodhiṣṭhena | krodhiṣṭhābhyām | krodhiṣṭhaiḥ krodhiṣṭhebhiḥ |
Dative | krodhiṣṭhāya | krodhiṣṭhābhyām | krodhiṣṭhebhyaḥ |
Ablative | krodhiṣṭhāt | krodhiṣṭhābhyām | krodhiṣṭhebhyaḥ |
Genitive | krodhiṣṭhasya | krodhiṣṭhayoḥ | krodhiṣṭhānām |
Locative | krodhiṣṭhe | krodhiṣṭhayoḥ | krodhiṣṭheṣu |