Declension table of ?kriyānvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kriyānvitaḥ | kriyānvitau | kriyānvitāḥ |
Vocative | kriyānvita | kriyānvitau | kriyānvitāḥ |
Accusative | kriyānvitam | kriyānvitau | kriyānvitān |
Instrumental | kriyānvitena | kriyānvitābhyām | kriyānvitaiḥ kriyānvitebhiḥ |
Dative | kriyānvitāya | kriyānvitābhyām | kriyānvitebhyaḥ |
Ablative | kriyānvitāt | kriyānvitābhyām | kriyānvitebhyaḥ |
Genitive | kriyānvitasya | kriyānvitayoḥ | kriyānvitānām |
Locative | kriyānvite | kriyānvitayoḥ | kriyānviteṣu |