Declension table of ?krauśaśatikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | krauśaśatikaḥ | krauśaśatikau | krauśaśatikāḥ |
Vocative | krauśaśatika | krauśaśatikau | krauśaśatikāḥ |
Accusative | krauśaśatikam | krauśaśatikau | krauśaśatikān |
Instrumental | krauśaśatikena | krauśaśatikābhyām | krauśaśatikaiḥ krauśaśatikebhiḥ |
Dative | krauśaśatikāya | krauśaśatikābhyām | krauśaśatikebhyaḥ |
Ablative | krauśaśatikāt | krauśaśatikābhyām | krauśaśatikebhyaḥ |
Genitive | krauśaśatikasya | krauśaśatikayoḥ | krauśaśatikānām |
Locative | krauśaśatike | krauśaśatikayoḥ | krauśaśatikeṣu |