Declension table of ?kokākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kokākṣaḥ | kokākṣau | kokākṣāḥ |
Vocative | kokākṣa | kokākṣau | kokākṣāḥ |
Accusative | kokākṣam | kokākṣau | kokākṣān |
Instrumental | kokākṣeṇa | kokākṣābhyām | kokākṣaiḥ kokākṣebhiḥ |
Dative | kokākṣāya | kokākṣābhyām | kokākṣebhyaḥ |
Ablative | kokākṣāt | kokākṣābhyām | kokākṣebhyaḥ |
Genitive | kokākṣasya | kokākṣayoḥ | kokākṣāṇām |
Locative | kokākṣe | kokākṣayoḥ | kokākṣeṣu |