Declension table of ?kleśakṣamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kleśakṣamaḥ | kleśakṣamau | kleśakṣamāḥ |
Vocative | kleśakṣama | kleśakṣamau | kleśakṣamāḥ |
Accusative | kleśakṣamam | kleśakṣamau | kleśakṣamān |
Instrumental | kleśakṣameṇa | kleśakṣamābhyām | kleśakṣamaiḥ kleśakṣamebhiḥ |
Dative | kleśakṣamāya | kleśakṣamābhyām | kleśakṣamebhyaḥ |
Ablative | kleśakṣamāt | kleśakṣamābhyām | kleśakṣamebhyaḥ |
Genitive | kleśakṣamasya | kleśakṣamayoḥ | kleśakṣamāṇām |
Locative | kleśakṣame | kleśakṣamayoḥ | kleśakṣameṣu |