Declension table of ?kiṃlakṣaṇakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kiṃlakṣaṇakaḥ | kiṃlakṣaṇakau | kiṃlakṣaṇakāḥ |
Vocative | kiṃlakṣaṇaka | kiṃlakṣaṇakau | kiṃlakṣaṇakāḥ |
Accusative | kiṃlakṣaṇakam | kiṃlakṣaṇakau | kiṃlakṣaṇakān |
Instrumental | kiṃlakṣaṇakena | kiṃlakṣaṇakābhyām | kiṃlakṣaṇakaiḥ kiṃlakṣaṇakebhiḥ |
Dative | kiṃlakṣaṇakāya | kiṃlakṣaṇakābhyām | kiṃlakṣaṇakebhyaḥ |
Ablative | kiṃlakṣaṇakāt | kiṃlakṣaṇakābhyām | kiṃlakṣaṇakebhyaḥ |
Genitive | kiṃlakṣaṇakasya | kiṃlakṣaṇakayoḥ | kiṃlakṣaṇakānām |
Locative | kiṃlakṣaṇake | kiṃlakṣaṇakayoḥ | kiṃlakṣaṇakeṣu |