Declension table of ?kheṭitālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kheṭitālaḥ | kheṭitālau | kheṭitālāḥ |
Vocative | kheṭitāla | kheṭitālau | kheṭitālāḥ |
Accusative | kheṭitālam | kheṭitālau | kheṭitālān |
Instrumental | kheṭitālena | kheṭitālābhyām | kheṭitālaiḥ kheṭitālebhiḥ |
Dative | kheṭitālāya | kheṭitālābhyām | kheṭitālebhyaḥ |
Ablative | kheṭitālāt | kheṭitālābhyām | kheṭitālebhyaḥ |
Genitive | kheṭitālasya | kheṭitālayoḥ | kheṭitālānām |
Locative | kheṭitāle | kheṭitālayoḥ | kheṭitāleṣu |