Declension table of ?kharjūrakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kharjūrakaḥ | kharjūrakau | kharjūrakāḥ |
Vocative | kharjūraka | kharjūrakau | kharjūrakāḥ |
Accusative | kharjūrakam | kharjūrakau | kharjūrakān |
Instrumental | kharjūrakeṇa | kharjūrakābhyām | kharjūrakaiḥ kharjūrakebhiḥ |
Dative | kharjūrakāya | kharjūrakābhyām | kharjūrakebhyaḥ |
Ablative | kharjūrakāt | kharjūrakābhyām | kharjūrakebhyaḥ |
Genitive | kharjūrakasya | kharjūrakayoḥ | kharjūrakāṇām |
Locative | kharjūrake | kharjūrakayoḥ | kharjūrakeṣu |