Declension table of ?khaṇḍarakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | khaṇḍarakṣaḥ | khaṇḍarakṣau | khaṇḍarakṣāḥ |
Vocative | khaṇḍarakṣa | khaṇḍarakṣau | khaṇḍarakṣāḥ |
Accusative | khaṇḍarakṣam | khaṇḍarakṣau | khaṇḍarakṣān |
Instrumental | khaṇḍarakṣeṇa | khaṇḍarakṣābhyām | khaṇḍarakṣaiḥ khaṇḍarakṣebhiḥ |
Dative | khaṇḍarakṣāya | khaṇḍarakṣābhyām | khaṇḍarakṣebhyaḥ |
Ablative | khaṇḍarakṣāt | khaṇḍarakṣābhyām | khaṇḍarakṣebhyaḥ |
Genitive | khaṇḍarakṣasya | khaṇḍarakṣayoḥ | khaṇḍarakṣāṇām |
Locative | khaṇḍarakṣe | khaṇḍarakṣayoḥ | khaṇḍarakṣeṣu |