Declension table of ?khaṇḍapākaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | khaṇḍapākaḥ | khaṇḍapākau | khaṇḍapākāḥ |
Vocative | khaṇḍapāka | khaṇḍapākau | khaṇḍapākāḥ |
Accusative | khaṇḍapākam | khaṇḍapākau | khaṇḍapākān |
Instrumental | khaṇḍapākena | khaṇḍapākābhyām | khaṇḍapākaiḥ khaṇḍapākebhiḥ |
Dative | khaṇḍapākāya | khaṇḍapākābhyām | khaṇḍapākebhyaḥ |
Ablative | khaṇḍapākāt | khaṇḍapākābhyām | khaṇḍapākebhyaḥ |
Genitive | khaṇḍapākasya | khaṇḍapākayoḥ | khaṇḍapākānām |
Locative | khaṇḍapāke | khaṇḍapākayoḥ | khaṇḍapākeṣu |