Declension table of ?khaṇḍanakṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | khaṇḍanakṛt | khaṇḍanakṛtau | khaṇḍanakṛtaḥ |
Vocative | khaṇḍanakṛt | khaṇḍanakṛtau | khaṇḍanakṛtaḥ |
Accusative | khaṇḍanakṛtam | khaṇḍanakṛtau | khaṇḍanakṛtaḥ |
Instrumental | khaṇḍanakṛtā | khaṇḍanakṛdbhyām | khaṇḍanakṛdbhiḥ |
Dative | khaṇḍanakṛte | khaṇḍanakṛdbhyām | khaṇḍanakṛdbhyaḥ |
Ablative | khaṇḍanakṛtaḥ | khaṇḍanakṛdbhyām | khaṇḍanakṛdbhyaḥ |
Genitive | khaṇḍanakṛtaḥ | khaṇḍanakṛtoḥ | khaṇḍanakṛtām |
Locative | khaṇḍanakṛti | khaṇḍanakṛtoḥ | khaṇḍanakṛtsu |