Declension table of ?keśaveṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | keśaveṣaḥ | keśaveṣau | keśaveṣāḥ |
Vocative | keśaveṣa | keśaveṣau | keśaveṣāḥ |
Accusative | keśaveṣam | keśaveṣau | keśaveṣān |
Instrumental | keśaveṣeṇa | keśaveṣābhyām | keśaveṣaiḥ keśaveṣebhiḥ |
Dative | keśaveṣāya | keśaveṣābhyām | keśaveṣebhyaḥ |
Ablative | keśaveṣāt | keśaveṣābhyām | keśaveṣebhyaḥ |
Genitive | keśaveṣasya | keśaveṣayoḥ | keśaveṣāṇām |
Locative | keśaveṣe | keśaveṣayoḥ | keśaveṣeṣu |