Declension table of ?keśakīṭāvapatitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | keśakīṭāvapatitaḥ | keśakīṭāvapatitau | keśakīṭāvapatitāḥ |
Vocative | keśakīṭāvapatita | keśakīṭāvapatitau | keśakīṭāvapatitāḥ |
Accusative | keśakīṭāvapatitam | keśakīṭāvapatitau | keśakīṭāvapatitān |
Instrumental | keśakīṭāvapatitena | keśakīṭāvapatitābhyām | keśakīṭāvapatitaiḥ keśakīṭāvapatitebhiḥ |
Dative | keśakīṭāvapatitāya | keśakīṭāvapatitābhyām | keśakīṭāvapatitebhyaḥ |
Ablative | keśakīṭāvapatitāt | keśakīṭāvapatitābhyām | keśakīṭāvapatitebhyaḥ |
Genitive | keśakīṭāvapatitasya | keśakīṭāvapatitayoḥ | keśakīṭāvapatitānām |
Locative | keśakīṭāvapatite | keśakīṭāvapatitayoḥ | keśakīṭāvapatiteṣu |