Declension table of ?keralasiddhāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | keralasiddhāntaḥ | keralasiddhāntau | keralasiddhāntāḥ |
Vocative | keralasiddhānta | keralasiddhāntau | keralasiddhāntāḥ |
Accusative | keralasiddhāntam | keralasiddhāntau | keralasiddhāntān |
Instrumental | keralasiddhāntena | keralasiddhāntābhyām | keralasiddhāntaiḥ keralasiddhāntebhiḥ |
Dative | keralasiddhāntāya | keralasiddhāntābhyām | keralasiddhāntebhyaḥ |
Ablative | keralasiddhāntāt | keralasiddhāntābhyām | keralasiddhāntebhyaḥ |
Genitive | keralasiddhāntasya | keralasiddhāntayoḥ | keralasiddhāntānām |
Locative | keralasiddhānte | keralasiddhāntayoḥ | keralasiddhānteṣu |