Declension table of ?kauṅkaṇa

Deva

MasculineSingularDualPlural
Nominativekauṅkaṇaḥ kauṅkaṇau kauṅkaṇāḥ
Vocativekauṅkaṇa kauṅkaṇau kauṅkaṇāḥ
Accusativekauṅkaṇam kauṅkaṇau kauṅkaṇān
Instrumentalkauṅkaṇena kauṅkaṇābhyām kauṅkaṇaiḥ kauṅkaṇebhiḥ
Dativekauṅkaṇāya kauṅkaṇābhyām kauṅkaṇebhyaḥ
Ablativekauṅkaṇāt kauṅkaṇābhyām kauṅkaṇebhyaḥ
Genitivekauṅkaṇasya kauṅkaṇayoḥ kauṅkaṇānām
Locativekauṅkaṇe kauṅkaṇayoḥ kauṅkaṇeṣu

Compound kauṅkaṇa -

Adverb -kauṅkaṇam -kauṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria