Declension table of ?karūṣakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karūṣakaḥ | karūṣakau | karūṣakāḥ |
Vocative | karūṣaka | karūṣakau | karūṣakāḥ |
Accusative | karūṣakam | karūṣakau | karūṣakān |
Instrumental | karūṣakeṇa | karūṣakābhyām | karūṣakaiḥ karūṣakebhiḥ |
Dative | karūṣakāya | karūṣakābhyām | karūṣakebhyaḥ |
Ablative | karūṣakāt | karūṣakābhyām | karūṣakebhyaḥ |
Genitive | karūṣakasya | karūṣakayoḥ | karūṣakāṇām |
Locative | karūṣake | karūṣakayoḥ | karūṣakeṣu |