Declension table of ?karambhavālukātāpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karambhavālukātāpaḥ | karambhavālukātāpau | karambhavālukātāpāḥ |
Vocative | karambhavālukātāpa | karambhavālukātāpau | karambhavālukātāpāḥ |
Accusative | karambhavālukātāpam | karambhavālukātāpau | karambhavālukātāpān |
Instrumental | karambhavālukātāpena | karambhavālukātāpābhyām | karambhavālukātāpaiḥ karambhavālukātāpebhiḥ |
Dative | karambhavālukātāpāya | karambhavālukātāpābhyām | karambhavālukātāpebhyaḥ |
Ablative | karambhavālukātāpāt | karambhavālukātāpābhyām | karambhavālukātāpebhyaḥ |
Genitive | karambhavālukātāpasya | karambhavālukātāpayoḥ | karambhavālukātāpānām |
Locative | karambhavālukātāpe | karambhavālukātāpayoḥ | karambhavālukātāpeṣu |