Declension table of ?karaṅkaśāliDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karaṅkaśāliḥ | karaṅkaśālī | karaṅkaśālayaḥ |
Vocative | karaṅkaśāle | karaṅkaśālī | karaṅkaśālayaḥ |
Accusative | karaṅkaśālim | karaṅkaśālī | karaṅkaśālīn |
Instrumental | karaṅkaśālinā | karaṅkaśālibhyām | karaṅkaśālibhiḥ |
Dative | karaṅkaśālaye | karaṅkaśālibhyām | karaṅkaśālibhyaḥ |
Ablative | karaṅkaśāleḥ | karaṅkaśālibhyām | karaṅkaśālibhyaḥ |
Genitive | karaṅkaśāleḥ | karaṅkaśālyoḥ | karaṅkaśālīnām |
Locative | karaṅkaśālau | karaṅkaśālyoḥ | karaṅkaśāliṣu |