Declension table of ?karālavadanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | karālavadanaḥ | karālavadanau | karālavadanāḥ |
Vocative | karālavadana | karālavadanau | karālavadanāḥ |
Accusative | karālavadanam | karālavadanau | karālavadanān |
Instrumental | karālavadanena | karālavadanābhyām | karālavadanaiḥ karālavadanebhiḥ |
Dative | karālavadanāya | karālavadanābhyām | karālavadanebhyaḥ |
Ablative | karālavadanāt | karālavadanābhyām | karālavadanebhyaḥ |
Genitive | karālavadanasya | karālavadanayoḥ | karālavadanānām |
Locative | karālavadane | karālavadanayoḥ | karālavadaneṣu |