Declension table of ?kaphāntikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kaphāntikaḥ | kaphāntikau | kaphāntikāḥ |
Vocative | kaphāntika | kaphāntikau | kaphāntikāḥ |
Accusative | kaphāntikam | kaphāntikau | kaphāntikān |
Instrumental | kaphāntikena | kaphāntikābhyām | kaphāntikaiḥ kaphāntikebhiḥ |
Dative | kaphāntikāya | kaphāntikābhyām | kaphāntikebhyaḥ |
Ablative | kaphāntikāt | kaphāntikābhyām | kaphāntikebhyaḥ |
Genitive | kaphāntikasya | kaphāntikayoḥ | kaphāntikānām |
Locative | kaphāntike | kaphāntikayoḥ | kaphāntikeṣu |