Declension table of ?kalyāṇavṛttaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalyāṇavṛttaḥ | kalyāṇavṛttau | kalyāṇavṛttāḥ |
Vocative | kalyāṇavṛtta | kalyāṇavṛttau | kalyāṇavṛttāḥ |
Accusative | kalyāṇavṛttam | kalyāṇavṛttau | kalyāṇavṛttān |
Instrumental | kalyāṇavṛttena | kalyāṇavṛttābhyām | kalyāṇavṛttaiḥ kalyāṇavṛttebhiḥ |
Dative | kalyāṇavṛttāya | kalyāṇavṛttābhyām | kalyāṇavṛttebhyaḥ |
Ablative | kalyāṇavṛttāt | kalyāṇavṛttābhyām | kalyāṇavṛttebhyaḥ |
Genitive | kalyāṇavṛttasya | kalyāṇavṛttayoḥ | kalyāṇavṛttānām |
Locative | kalyāṇavṛtte | kalyāṇavṛttayoḥ | kalyāṇavṛtteṣu |