Declension table of ?kalpadvīpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kalpadvīpaḥ | kalpadvīpau | kalpadvīpāḥ |
Vocative | kalpadvīpa | kalpadvīpau | kalpadvīpāḥ |
Accusative | kalpadvīpam | kalpadvīpau | kalpadvīpān |
Instrumental | kalpadvīpena | kalpadvīpābhyām | kalpadvīpaiḥ kalpadvīpebhiḥ |
Dative | kalpadvīpāya | kalpadvīpābhyām | kalpadvīpebhyaḥ |
Ablative | kalpadvīpāt | kalpadvīpābhyām | kalpadvīpebhyaḥ |
Genitive | kalpadvīpasya | kalpadvīpayoḥ | kalpadvīpānām |
Locative | kalpadvīpe | kalpadvīpayoḥ | kalpadvīpeṣu |